A 433-46 Svapnaphala

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 433/46
Title: Svapnaphala
Dimensions: 23 x 10.7 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 2/250
Remarks:


Reel No. A 433-46 Inventory No. 73619

Title Svapnaphalādikathana

Remarks Asigned to the Aciṃtyacintāmaṇi, Ascribed to Keśava

Subject Jyotiṣa

Language Sanskrit

Reference SSP p. 167b, no.6082

Manuscript Details

Script Devanagari

Material paper

State complete

Size 22.5 x 10.5 cm

Folios 6

Lines per Folio 8–9

Foliation figures on the verso, in the upper left-hand margin under the marginal title sva.pnā and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 2/250

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

svapnādhyāyaṃ pravakṣāmi (!) yathā keśamabhāṣitaṃ ||

a(2)vijñātasvarūpāṇāṃ śiśūnāṃ bodhahetave || 1 ||

dvitīye cāṣṭabhir māsais tri(3)bhir māsais triyāmakeḥ (!) ||

caturthe cārddhamāsena dṛśyate nātra saṃśayaḥ || 2 ||

a(4)ruṇodayavelāyāṃ sadya svapnaphalaṃ labhet ||

tamāc ca śobhane prokto paścāt svā(5)po na vidyate || 31 (fol. 1v1–5)

End

raktacaṃdanakāṣṭhāni ghṛtā(3)ktāni ca homayet (!) ||

gāyatryaṣṭasahastrāṇi jape duḥsvapnanāśanam ||

citāsu(4)sthena (!) śokena vyādhigraste ca vā puanaḥ ||

anyatrāśaktacittena svapnasya phalabhā(5)g bhavet || (fol. 6r2–5)

Colophon

ityaciṃtyaciṃtāmaṇau svapnaphalādikathanādhyāyaḥ || (fol. 6r5)

Microfilm Details

Reel No. A 433/46

Date of Filming 10-10-1972

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 08-08-2007

Bibliography